B 540-2 Caṇḍeśvaraśūlapaṇitantra

Manuscript culture infobox

Filmed in: B 540/2
Title: Caṇḍeśvaraśūlapaṇitantra
Dimensions: 15.5 x 10.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1409
Remarks:

Reel No. B 540/2

Inventory No. 14377

Title Pratyaṅgirāstavarāja

Remarks according to the colophon; ascribed to Śrīcaṇḍeśvarasurapāṇitantra

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 15.5 x 10.5 cm

Binding Hole

Folios 11

Lines per Folio 7

Foliation figures on the verso, in the lower right hand margin under the word gurūḥ

Place of Deposit NAK

Accession No. 1/1409

Manuscript Features

Double exposures of 9v–10r.

Excerpts

Beginning

śrīgaṇeśāya namah ||

devy uvāca ||

dhāriṇī paramā vidyā pratyaṃgirā mahodayā ||
naranārīhitārthāya vārāṇāṃ rakṣaṇāya ca ||

rājñā māṇḍalikānāṃ ca dīnānāṃ maheśvara ||
viduṣā ca dvijāṭhīnāṃ viśeṣeṇārthasādhinī ||

mahābhayeṣu ghoreṣu vudyudagnibhaya(!)ṣu ca ||
vyāghraguṣṭikaridyāte nadīnade samūdrake || (fol. 1v1–6)

End

sādhyanāmārddhitīkṛtya śatrubhayaṃ ca pūttalī ||
bījaṃ tatra nidhāyaiva cittāgra(!) prakṣipat(!) tataḥ ||

ekāyutajapaṃ kṛtvā trirātrān māraṇaṃ ripoḥ ||
mahākkvaro bhavet tasya tāmrakasya ca śalākayā ||

gudadvāre pravinyasya saptāhānyamaraṇaṃ dhruvaṃ || (fol. 11v2–6)

Colophon

iti śrīcaṇaś(!)varaḥ. ‥rapāṇitaṃtre haragaurīsaṃvāde pratyaṃgirāstavarājaḥ samāptaḥ || śubham || (fol. 11v6–7)

Microfilm Details

Reel No. B 540/2

Date of Filming 07-11-1973

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 24-01-2011